अष्टाक्षरी मंत्र
|
![]() |
![]() |
![]() |
![]() |
![]() |
||||||
प्रथमं भारती नाम |
। | व्दितीय तु सरस्वती |
। | तृतीयं शारदादेवी |
। | चतुर्थ हंसवाहिनी |
। | पंचम जगतीख्याता |
। | षष्ठं माहेश्वरी |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
|||||
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
|||||
सप्तमं तत्तु कौमारी |
। | अष्टमं ब्रह्मचारिणी |
। | नवमं विद्याधात्रीति |
। | दशमं वरदायिनी |
। | एकादशं रुद्रघंटा |
। | व्दादशं भुवनेश्वरी |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
प्रथमं भारती नाम । व्दितीयं तु सरस्वती । तृतीयं शारदादेवी । चतुर्थ हंसवाहिनी । पंचम जगतीख्याता । षष्ठं माहेश्वरी तथा । सप्तमं तत्तु कौमारी । अष्टमं ब्रह्मचारिणी । अष्टमं ब्रह्मचारिणी । नवमं विद्याधात्रीति । दशमं वरदायिनी । एकादशं रुद्रघंटा । व्दादशं भुवनेश्वरी । एतानि नामानि । यः पठेच्छृणुयादपि । नम विघ्न भयं तस्य सर्व सिद्धीकरं तथा । |