महालक्ष्मी
अष्टाक्षरी मंत्र
         
प्रथमं भारती नाम
व्दितीय तु सरस्वती
तृतीयं शारदादेवी
चतुर्थ हंसवाहिनी
पंचम जगतीख्याता
षष्ठं माहेश्वरी
 
 
 
 
 
         
सप्तमं तत्तु कौमारी
अष्टमं ब्रह्मचारिणी
नवमं विद्याधात्रीति
दशमं वरदायिनी
एकादशं रुद्रघंटा
व्दादशं भुवनेश्वरी
 
 
 
 
 
प्रथमं भारती नाम । व्दितीयं तु सरस्वती । तृतीयं शारदादेवी । चतुर्थ हंसवाहिनी । पंचम जगतीख्याता । षष्ठं माहेश्वरी तथा । सप्तमं तत्तु कौमारी । अष्टमं ब्रह्मचारिणी । अष्टमं ब्रह्मचारिणी । नवमं विद्याधात्रीति । दशमं वरदायिनी । एकादशं रुद्रघंटा । व्दादशं भुवनेश्वरी । एतानि नामानि । यः पठेच्छृणुयादपि । नम विघ्न भयं तस्य सर्व सिद्धीकरं तथा ।